Singular | Dual | Plural | |
Nominativo |
दमनम्
damanam |
दमने
damane |
दमनानि
damanāni |
Vocativo |
दमन
damana |
दमने
damane |
दमनानि
damanāni |
Acusativo |
दमनम्
damanam |
दमने
damane |
दमनानि
damanāni |
Instrumental |
दमनेन
damanena |
दमनाभ्याम्
damanābhyām |
दमनैः
damanaiḥ |
Dativo |
दमनाय
damanāya |
दमनाभ्याम्
damanābhyām |
दमनेभ्यः
damanebhyaḥ |
Ablativo |
दमनात्
damanāt |
दमनाभ्याम्
damanābhyām |
दमनेभ्यः
damanebhyaḥ |
Genitivo |
दमनस्य
damanasya |
दमनयोः
damanayoḥ |
दमनानाम्
damanānām |
Locativo |
दमने
damane |
दमनयोः
damanayoḥ |
दमनेषु
damaneṣu |