Singular | Dual | Plural | |
Nominative |
दमनी
damanī |
दमन्यौ
damanyau |
दमन्यः
damanyaḥ |
Vocative |
दमनि
damani |
दमन्यौ
damanyau |
दमन्यः
damanyaḥ |
Accusative |
दमनीम्
damanīm |
दमन्यौ
damanyau |
दमनीः
damanīḥ |
Instrumental |
दमन्या
damanyā |
दमनीभ्याम्
damanībhyām |
दमनीभिः
damanībhiḥ |
Dative |
दमन्यै
damanyai |
दमनीभ्याम्
damanībhyām |
दमनीभ्यः
damanībhyaḥ |
Ablative |
दमन्याः
damanyāḥ |
दमनीभ्याम्
damanībhyām |
दमनीभ्यः
damanībhyaḥ |
Genitive |
दमन्याः
damanyāḥ |
दमन्योः
damanyoḥ |
दमनीनाम्
damanīnām |
Locative |
दमन्याम्
damanyām |
दमन्योः
damanyoḥ |
दमनीषु
damanīṣu |