Sanskrit tools

Sanskrit declension


Declension of दमनभञ्जिका damanabhañjikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दमनभञ्जिका damanabhañjikā
दमनभञ्जिके damanabhañjike
दमनभञ्जिकाः damanabhañjikāḥ
Vocative दमनभञ्जिके damanabhañjike
दमनभञ्जिके damanabhañjike
दमनभञ्जिकाः damanabhañjikāḥ
Accusative दमनभञ्जिकाम् damanabhañjikām
दमनभञ्जिके damanabhañjike
दमनभञ्जिकाः damanabhañjikāḥ
Instrumental दमनभञ्जिकया damanabhañjikayā
दमनभञ्जिकाभ्याम् damanabhañjikābhyām
दमनभञ्जिकाभिः damanabhañjikābhiḥ
Dative दमनभञ्जिकायै damanabhañjikāyai
दमनभञ्जिकाभ्याम् damanabhañjikābhyām
दमनभञ्जिकाभ्यः damanabhañjikābhyaḥ
Ablative दमनभञ्जिकायाः damanabhañjikāyāḥ
दमनभञ्जिकाभ्याम् damanabhañjikābhyām
दमनभञ्जिकाभ्यः damanabhañjikābhyaḥ
Genitive दमनभञ्जिकायाः damanabhañjikāyāḥ
दमनभञ्जिकयोः damanabhañjikayoḥ
दमनभञ्जिकानाम् damanabhañjikānām
Locative दमनभञ्जिकायाम् damanabhañjikāyām
दमनभञ्जिकयोः damanabhañjikayoḥ
दमनभञ्जिकासु damanabhañjikāsu