| Singular | Dual | Plural |
Nominative |
दमनभञ्जिका
damanabhañjikā
|
दमनभञ्जिके
damanabhañjike
|
दमनभञ्जिकाः
damanabhañjikāḥ
|
Vocative |
दमनभञ्जिके
damanabhañjike
|
दमनभञ्जिके
damanabhañjike
|
दमनभञ्जिकाः
damanabhañjikāḥ
|
Accusative |
दमनभञ्जिकाम्
damanabhañjikām
|
दमनभञ्जिके
damanabhañjike
|
दमनभञ्जिकाः
damanabhañjikāḥ
|
Instrumental |
दमनभञ्जिकया
damanabhañjikayā
|
दमनभञ्जिकाभ्याम्
damanabhañjikābhyām
|
दमनभञ्जिकाभिः
damanabhañjikābhiḥ
|
Dative |
दमनभञ्जिकायै
damanabhañjikāyai
|
दमनभञ्जिकाभ्याम्
damanabhañjikābhyām
|
दमनभञ्जिकाभ्यः
damanabhañjikābhyaḥ
|
Ablative |
दमनभञ्जिकायाः
damanabhañjikāyāḥ
|
दमनभञ्जिकाभ्याम्
damanabhañjikābhyām
|
दमनभञ्जिकाभ्यः
damanabhañjikābhyaḥ
|
Genitive |
दमनभञ्जिकायाः
damanabhañjikāyāḥ
|
दमनभञ्जिकयोः
damanabhañjikayoḥ
|
दमनभञ्जिकानाम्
damanabhañjikānām
|
Locative |
दमनभञ्जिकायाम्
damanabhañjikāyām
|
दमनभञ्जिकयोः
damanabhañjikayoḥ
|
दमनभञ्जिकासु
damanabhañjikāsu
|