| Singular | Dual | Plural |
Nominativo |
दमनभञ्जिका
damanabhañjikā
|
दमनभञ्जिके
damanabhañjike
|
दमनभञ्जिकाः
damanabhañjikāḥ
|
Vocativo |
दमनभञ्जिके
damanabhañjike
|
दमनभञ्जिके
damanabhañjike
|
दमनभञ्जिकाः
damanabhañjikāḥ
|
Acusativo |
दमनभञ्जिकाम्
damanabhañjikām
|
दमनभञ्जिके
damanabhañjike
|
दमनभञ्जिकाः
damanabhañjikāḥ
|
Instrumental |
दमनभञ्जिकया
damanabhañjikayā
|
दमनभञ्जिकाभ्याम्
damanabhañjikābhyām
|
दमनभञ्जिकाभिः
damanabhañjikābhiḥ
|
Dativo |
दमनभञ्जिकायै
damanabhañjikāyai
|
दमनभञ्जिकाभ्याम्
damanabhañjikābhyām
|
दमनभञ्जिकाभ्यः
damanabhañjikābhyaḥ
|
Ablativo |
दमनभञ्जिकायाः
damanabhañjikāyāḥ
|
दमनभञ्जिकाभ्याम्
damanabhañjikābhyām
|
दमनभञ्जिकाभ्यः
damanabhañjikābhyaḥ
|
Genitivo |
दमनभञ्जिकायाः
damanabhañjikāyāḥ
|
दमनभञ्जिकयोः
damanabhañjikayoḥ
|
दमनभञ्जिकानाम्
damanabhañjikānām
|
Locativo |
दमनभञ्जिकायाम्
damanabhañjikāyām
|
दमनभञ्जिकयोः
damanabhañjikayoḥ
|
दमनभञ्जिकासु
damanabhañjikāsu
|