Sanskrit tools

Sanskrit declension


Declension of दमनीय damanīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दमनीयः damanīyaḥ
दमनीयौ damanīyau
दमनीयाः damanīyāḥ
Vocative दमनीय damanīya
दमनीयौ damanīyau
दमनीयाः damanīyāḥ
Accusative दमनीयम् damanīyam
दमनीयौ damanīyau
दमनीयान् damanīyān
Instrumental दमनीयेन damanīyena
दमनीयाभ्याम् damanīyābhyām
दमनीयैः damanīyaiḥ
Dative दमनीयाय damanīyāya
दमनीयाभ्याम् damanīyābhyām
दमनीयेभ्यः damanīyebhyaḥ
Ablative दमनीयात् damanīyāt
दमनीयाभ्याम् damanīyābhyām
दमनीयेभ्यः damanīyebhyaḥ
Genitive दमनीयस्य damanīyasya
दमनीययोः damanīyayoḥ
दमनीयानाम् damanīyānām
Locative दमनीये damanīye
दमनीययोः damanīyayoḥ
दमनीयेषु damanīyeṣu