Singular | Dual | Plural | |
Nominativo |
दमनीयः
damanīyaḥ |
दमनीयौ
damanīyau |
दमनीयाः
damanīyāḥ |
Vocativo |
दमनीय
damanīya |
दमनीयौ
damanīyau |
दमनीयाः
damanīyāḥ |
Acusativo |
दमनीयम्
damanīyam |
दमनीयौ
damanīyau |
दमनीयान्
damanīyān |
Instrumental |
दमनीयेन
damanīyena |
दमनीयाभ्याम्
damanīyābhyām |
दमनीयैः
damanīyaiḥ |
Dativo |
दमनीयाय
damanīyāya |
दमनीयाभ्याम्
damanīyābhyām |
दमनीयेभ्यः
damanīyebhyaḥ |
Ablativo |
दमनीयात्
damanīyāt |
दमनीयाभ्याम्
damanīyābhyām |
दमनीयेभ्यः
damanīyebhyaḥ |
Genitivo |
दमनीयस्य
damanīyasya |
दमनीययोः
damanīyayoḥ |
दमनीयानाम्
damanīyānām |
Locativo |
दमनीये
damanīye |
दमनीययोः
damanīyayoḥ |
दमनीयेषु
damanīyeṣu |