Sanskrit tools

Sanskrit declension


Declension of दमनीया damanīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दमनीया damanīyā
दमनीये damanīye
दमनीयाः damanīyāḥ
Vocative दमनीये damanīye
दमनीये damanīye
दमनीयाः damanīyāḥ
Accusative दमनीयाम् damanīyām
दमनीये damanīye
दमनीयाः damanīyāḥ
Instrumental दमनीयया damanīyayā
दमनीयाभ्याम् damanīyābhyām
दमनीयाभिः damanīyābhiḥ
Dative दमनीयायै damanīyāyai
दमनीयाभ्याम् damanīyābhyām
दमनीयाभ्यः damanīyābhyaḥ
Ablative दमनीयायाः damanīyāyāḥ
दमनीयाभ्याम् damanīyābhyām
दमनीयाभ्यः damanīyābhyaḥ
Genitive दमनीयायाः damanīyāyāḥ
दमनीययोः damanīyayoḥ
दमनीयानाम् damanīyānām
Locative दमनीयायाम् damanīyāyām
दमनीययोः damanīyayoḥ
दमनीयासु damanīyāsu