Singular | Dual | Plural | |
Nominativo |
दमनीया
damanīyā |
दमनीये
damanīye |
दमनीयाः
damanīyāḥ |
Vocativo |
दमनीये
damanīye |
दमनीये
damanīye |
दमनीयाः
damanīyāḥ |
Acusativo |
दमनीयाम्
damanīyām |
दमनीये
damanīye |
दमनीयाः
damanīyāḥ |
Instrumental |
दमनीयया
damanīyayā |
दमनीयाभ्याम्
damanīyābhyām |
दमनीयाभिः
damanīyābhiḥ |
Dativo |
दमनीयायै
damanīyāyai |
दमनीयाभ्याम्
damanīyābhyām |
दमनीयाभ्यः
damanīyābhyaḥ |
Ablativo |
दमनीयायाः
damanīyāyāḥ |
दमनीयाभ्याम्
damanīyābhyām |
दमनीयाभ्यः
damanīyābhyaḥ |
Genitivo |
दमनीयायाः
damanīyāyāḥ |
दमनीययोः
damanīyayoḥ |
दमनीयानाम्
damanīyānām |
Locativo |
दमनीयायाम्
damanīyāyām |
दमनीययोः
damanīyayoḥ |
दमनीयासु
damanīyāsu |