Sanskrit tools

Sanskrit declension


Declension of दमयन्ती damayantī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दमयन्ती damayantī
दमयन्त्यौ damayantyau
दमयन्त्यः damayantyaḥ
Vocative दमयन्ति damayanti
दमयन्त्यौ damayantyau
दमयन्त्यः damayantyaḥ
Accusative दमयन्तीम् damayantīm
दमयन्त्यौ damayantyau
दमयन्तीः damayantīḥ
Instrumental दमयन्त्या damayantyā
दमयन्तीभ्याम् damayantībhyām
दमयन्तीभिः damayantībhiḥ
Dative दमयन्त्यै damayantyai
दमयन्तीभ्याम् damayantībhyām
दमयन्तीभ्यः damayantībhyaḥ
Ablative दमयन्त्याः damayantyāḥ
दमयन्तीभ्याम् damayantībhyām
दमयन्तीभ्यः damayantībhyaḥ
Genitive दमयन्त्याः damayantyāḥ
दमयन्त्योः damayantyoḥ
दमयन्तीनाम् damayantīnām
Locative दमयन्त्याम् damayantyām
दमयन्त्योः damayantyoḥ
दमयन्तीषु damayantīṣu