Singular | Dual | Plural | |
Nominative |
दमयिता
damayitā |
दमयितारौ
damayitārau |
दमयितारः
damayitāraḥ |
Vocative |
दमयितः
damayitaḥ |
दमयितारौ
damayitārau |
दमयितारः
damayitāraḥ |
Accusative |
दमयितारम्
damayitāram |
दमयितारौ
damayitārau |
दमयितॄन्
damayitṝn |
Instrumental |
दमयित्रा
damayitrā |
दमयितृभ्याम्
damayitṛbhyām |
दमयितृभिः
damayitṛbhiḥ |
Dative |
दमयित्रे
damayitre |
दमयितृभ्याम्
damayitṛbhyām |
दमयितृभ्यः
damayitṛbhyaḥ |
Ablative |
दमयितुः
damayituḥ |
दमयितृभ्याम्
damayitṛbhyām |
दमयितृभ्यः
damayitṛbhyaḥ |
Genitive |
दमयितुः
damayituḥ |
दमयित्रोः
damayitroḥ |
दमयितॄणाम्
damayitṝṇām |
Locative |
दमयितरि
damayitari |
दमयित्रोः
damayitroḥ |
दमयितृषु
damayitṛṣu |