Singular | Dual | Plural | |
Nominativo |
दमयिता
damayitā |
दमयितारौ
damayitārau |
दमयितारः
damayitāraḥ |
Vocativo |
दमयितः
damayitaḥ |
दमयितारौ
damayitārau |
दमयितारः
damayitāraḥ |
Acusativo |
दमयितारम्
damayitāram |
दमयितारौ
damayitārau |
दमयितॄन्
damayitṝn |
Instrumental |
दमयित्रा
damayitrā |
दमयितृभ्याम्
damayitṛbhyām |
दमयितृभिः
damayitṛbhiḥ |
Dativo |
दमयित्रे
damayitre |
दमयितृभ्याम्
damayitṛbhyām |
दमयितृभ्यः
damayitṛbhyaḥ |
Ablativo |
दमयितुः
damayituḥ |
दमयितृभ्याम्
damayitṛbhyām |
दमयितृभ्यः
damayitṛbhyaḥ |
Genitivo |
दमयितुः
damayituḥ |
दमयित्रोः
damayitroḥ |
दमयितॄणाम्
damayitṝṇām |
Locativo |
दमयितरि
damayitari |
दमयित्रोः
damayitroḥ |
दमयितृषु
damayitṛṣu |