| Singular | Dual | Plural |
Nominative |
दम्भचर्या
dambhacaryā
|
दम्भचर्ये
dambhacarye
|
दम्भचर्याः
dambhacaryāḥ
|
Vocative |
दम्भचर्ये
dambhacarye
|
दम्भचर्ये
dambhacarye
|
दम्भचर्याः
dambhacaryāḥ
|
Accusative |
दम्भचर्याम्
dambhacaryām
|
दम्भचर्ये
dambhacarye
|
दम्भचर्याः
dambhacaryāḥ
|
Instrumental |
दम्भचर्यया
dambhacaryayā
|
दम्भचर्याभ्याम्
dambhacaryābhyām
|
दम्भचर्याभिः
dambhacaryābhiḥ
|
Dative |
दम्भचर्यायै
dambhacaryāyai
|
दम्भचर्याभ्याम्
dambhacaryābhyām
|
दम्भचर्याभ्यः
dambhacaryābhyaḥ
|
Ablative |
दम्भचर्यायाः
dambhacaryāyāḥ
|
दम्भचर्याभ्याम्
dambhacaryābhyām
|
दम्भचर्याभ्यः
dambhacaryābhyaḥ
|
Genitive |
दम्भचर्यायाः
dambhacaryāyāḥ
|
दम्भचर्ययोः
dambhacaryayoḥ
|
दम्भचर्याणाम्
dambhacaryāṇām
|
Locative |
दम्भचर्यायाम्
dambhacaryāyām
|
दम्भचर्ययोः
dambhacaryayoḥ
|
दम्भचर्यासु
dambhacaryāsu
|