| Singular | Dual | Plural |
Nominativo |
दम्भचर्या
dambhacaryā
|
दम्भचर्ये
dambhacarye
|
दम्भचर्याः
dambhacaryāḥ
|
Vocativo |
दम्भचर्ये
dambhacarye
|
दम्भचर्ये
dambhacarye
|
दम्भचर्याः
dambhacaryāḥ
|
Acusativo |
दम्भचर्याम्
dambhacaryām
|
दम्भचर्ये
dambhacarye
|
दम्भचर्याः
dambhacaryāḥ
|
Instrumental |
दम्भचर्यया
dambhacaryayā
|
दम्भचर्याभ्याम्
dambhacaryābhyām
|
दम्भचर्याभिः
dambhacaryābhiḥ
|
Dativo |
दम्भचर्यायै
dambhacaryāyai
|
दम्भचर्याभ्याम्
dambhacaryābhyām
|
दम्भचर्याभ्यः
dambhacaryābhyaḥ
|
Ablativo |
दम्भचर्यायाः
dambhacaryāyāḥ
|
दम्भचर्याभ्याम्
dambhacaryābhyām
|
दम्भचर्याभ्यः
dambhacaryābhyaḥ
|
Genitivo |
दम्भचर्यायाः
dambhacaryāyāḥ
|
दम्भचर्ययोः
dambhacaryayoḥ
|
दम्भचर्याणाम्
dambhacaryāṇām
|
Locativo |
दम्भचर्यायाम्
dambhacaryāyām
|
दम्भचर्ययोः
dambhacaryayoḥ
|
दम्भचर्यासु
dambhacaryāsu
|