Sanskrit tools

Sanskrit declension


Declension of दयाकर dayākara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयाकरः dayākaraḥ
दयाकरौ dayākarau
दयाकराः dayākarāḥ
Vocative दयाकर dayākara
दयाकरौ dayākarau
दयाकराः dayākarāḥ
Accusative दयाकरम् dayākaram
दयाकरौ dayākarau
दयाकरान् dayākarān
Instrumental दयाकरेण dayākareṇa
दयाकराभ्याम् dayākarābhyām
दयाकरैः dayākaraiḥ
Dative दयाकराय dayākarāya
दयाकराभ्याम् dayākarābhyām
दयाकरेभ्यः dayākarebhyaḥ
Ablative दयाकरात् dayākarāt
दयाकराभ्याम् dayākarābhyām
दयाकरेभ्यः dayākarebhyaḥ
Genitive दयाकरस्य dayākarasya
दयाकरयोः dayākarayoḥ
दयाकराणाम् dayākarāṇām
Locative दयाकरे dayākare
दयाकरयोः dayākarayoḥ
दयाकरेषु dayākareṣu