Singular | Dual | Plural | |
Nominative |
दयाकरः
dayākaraḥ |
दयाकरौ
dayākarau |
दयाकराः
dayākarāḥ |
Vocative |
दयाकर
dayākara |
दयाकरौ
dayākarau |
दयाकराः
dayākarāḥ |
Accusative |
दयाकरम्
dayākaram |
दयाकरौ
dayākarau |
दयाकरान्
dayākarān |
Instrumental |
दयाकरेण
dayākareṇa |
दयाकराभ्याम्
dayākarābhyām |
दयाकरैः
dayākaraiḥ |
Dative |
दयाकराय
dayākarāya |
दयाकराभ्याम्
dayākarābhyām |
दयाकरेभ्यः
dayākarebhyaḥ |
Ablative |
दयाकरात्
dayākarāt |
दयाकराभ्याम्
dayākarābhyām |
दयाकरेभ्यः
dayākarebhyaḥ |
Genitive |
दयाकरस्य
dayākarasya |
दयाकरयोः
dayākarayoḥ |
दयाकराणाम्
dayākarāṇām |
Locative |
दयाकरे
dayākare |
दयाकरयोः
dayākarayoḥ |
दयाकरेषु
dayākareṣu |