Singular | Dual | Plural | |
Nominativo |
दयाकरः
dayākaraḥ |
दयाकरौ
dayākarau |
दयाकराः
dayākarāḥ |
Vocativo |
दयाकर
dayākara |
दयाकरौ
dayākarau |
दयाकराः
dayākarāḥ |
Acusativo |
दयाकरम्
dayākaram |
दयाकरौ
dayākarau |
दयाकरान्
dayākarān |
Instrumental |
दयाकरेण
dayākareṇa |
दयाकराभ्याम्
dayākarābhyām |
दयाकरैः
dayākaraiḥ |
Dativo |
दयाकराय
dayākarāya |
दयाकराभ्याम्
dayākarābhyām |
दयाकरेभ्यः
dayākarebhyaḥ |
Ablativo |
दयाकरात्
dayākarāt |
दयाकराभ्याम्
dayākarābhyām |
दयाकरेभ्यः
dayākarebhyaḥ |
Genitivo |
दयाकरस्य
dayākarasya |
दयाकरयोः
dayākarayoḥ |
दयाकराणाम्
dayākarāṇām |
Locativo |
दयाकरे
dayākare |
दयाकरयोः
dayākarayoḥ |
दयाकरेषु
dayākareṣu |