Sanskrit tools

Sanskrit declension


Declension of दयाकूर्च dayākūrca, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयाकूर्चः dayākūrcaḥ
दयाकूर्चौ dayākūrcau
दयाकूर्चाः dayākūrcāḥ
Vocative दयाकूर्च dayākūrca
दयाकूर्चौ dayākūrcau
दयाकूर्चाः dayākūrcāḥ
Accusative दयाकूर्चम् dayākūrcam
दयाकूर्चौ dayākūrcau
दयाकूर्चान् dayākūrcān
Instrumental दयाकूर्चेन dayākūrcena
दयाकूर्चाभ्याम् dayākūrcābhyām
दयाकूर्चैः dayākūrcaiḥ
Dative दयाकूर्चाय dayākūrcāya
दयाकूर्चाभ्याम् dayākūrcābhyām
दयाकूर्चेभ्यः dayākūrcebhyaḥ
Ablative दयाकूर्चात् dayākūrcāt
दयाकूर्चाभ्याम् dayākūrcābhyām
दयाकूर्चेभ्यः dayākūrcebhyaḥ
Genitive दयाकूर्चस्य dayākūrcasya
दयाकूर्चयोः dayākūrcayoḥ
दयाकूर्चानाम् dayākūrcānām
Locative दयाकूर्चे dayākūrce
दयाकूर्चयोः dayākūrcayoḥ
दयाकूर्चेषु dayākūrceṣu