| Singular | Dual | Plural |
Nominativo |
दयाकूर्चः
dayākūrcaḥ
|
दयाकूर्चौ
dayākūrcau
|
दयाकूर्चाः
dayākūrcāḥ
|
Vocativo |
दयाकूर्च
dayākūrca
|
दयाकूर्चौ
dayākūrcau
|
दयाकूर्चाः
dayākūrcāḥ
|
Acusativo |
दयाकूर्चम्
dayākūrcam
|
दयाकूर्चौ
dayākūrcau
|
दयाकूर्चान्
dayākūrcān
|
Instrumental |
दयाकूर्चेन
dayākūrcena
|
दयाकूर्चाभ्याम्
dayākūrcābhyām
|
दयाकूर्चैः
dayākūrcaiḥ
|
Dativo |
दयाकूर्चाय
dayākūrcāya
|
दयाकूर्चाभ्याम्
dayākūrcābhyām
|
दयाकूर्चेभ्यः
dayākūrcebhyaḥ
|
Ablativo |
दयाकूर्चात्
dayākūrcāt
|
दयाकूर्चाभ्याम्
dayākūrcābhyām
|
दयाकूर्चेभ्यः
dayākūrcebhyaḥ
|
Genitivo |
दयाकूर्चस्य
dayākūrcasya
|
दयाकूर्चयोः
dayākūrcayoḥ
|
दयाकूर्चानाम्
dayākūrcānām
|
Locativo |
दयाकूर्चे
dayākūrce
|
दयाकूर्चयोः
dayākūrcayoḥ
|
दयाकूर्चेषु
dayākūrceṣu
|