Singular | Dual | Plural | |
Nominative |
दयाकृत्
dayākṛt |
दयाकृतौ
dayākṛtau |
दयाकृतः
dayākṛtaḥ |
Vocative |
दयाकृत्
dayākṛt |
दयाकृतौ
dayākṛtau |
दयाकृतः
dayākṛtaḥ |
Accusative |
दयाकृतम्
dayākṛtam |
दयाकृतौ
dayākṛtau |
दयाकृतः
dayākṛtaḥ |
Instrumental |
दयाकृता
dayākṛtā |
दयाकृद्भ्याम्
dayākṛdbhyām |
दयाकृद्भिः
dayākṛdbhiḥ |
Dative |
दयाकृते
dayākṛte |
दयाकृद्भ्याम्
dayākṛdbhyām |
दयाकृद्भ्यः
dayākṛdbhyaḥ |
Ablative |
दयाकृतः
dayākṛtaḥ |
दयाकृद्भ्याम्
dayākṛdbhyām |
दयाकृद्भ्यः
dayākṛdbhyaḥ |
Genitive |
दयाकृतः
dayākṛtaḥ |
दयाकृतोः
dayākṛtoḥ |
दयाकृताम्
dayākṛtām |
Locative |
दयाकृति
dayākṛti |
दयाकृतोः
dayākṛtoḥ |
दयाकृत्सु
dayākṛtsu |