Sanskrit tools

Sanskrit declension


Declension of दयाकृत् dayākṛt, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative दयाकृत् dayākṛt
दयाकृतौ dayākṛtau
दयाकृतः dayākṛtaḥ
Vocative दयाकृत् dayākṛt
दयाकृतौ dayākṛtau
दयाकृतः dayākṛtaḥ
Accusative दयाकृतम् dayākṛtam
दयाकृतौ dayākṛtau
दयाकृतः dayākṛtaḥ
Instrumental दयाकृता dayākṛtā
दयाकृद्भ्याम् dayākṛdbhyām
दयाकृद्भिः dayākṛdbhiḥ
Dative दयाकृते dayākṛte
दयाकृद्भ्याम् dayākṛdbhyām
दयाकृद्भ्यः dayākṛdbhyaḥ
Ablative दयाकृतः dayākṛtaḥ
दयाकृद्भ्याम् dayākṛdbhyām
दयाकृद्भ्यः dayākṛdbhyaḥ
Genitive दयाकृतः dayākṛtaḥ
दयाकृतोः dayākṛtoḥ
दयाकृताम् dayākṛtām
Locative दयाकृति dayākṛti
दयाकृतोः dayākṛtoḥ
दयाकृत्सु dayākṛtsu