Singular | Dual | Plural | |
Nominativo |
दयाकृत्
dayākṛt |
दयाकृतौ
dayākṛtau |
दयाकृतः
dayākṛtaḥ |
Vocativo |
दयाकृत्
dayākṛt |
दयाकृतौ
dayākṛtau |
दयाकृतः
dayākṛtaḥ |
Acusativo |
दयाकृतम्
dayākṛtam |
दयाकृतौ
dayākṛtau |
दयाकृतः
dayākṛtaḥ |
Instrumental |
दयाकृता
dayākṛtā |
दयाकृद्भ्याम्
dayākṛdbhyām |
दयाकृद्भिः
dayākṛdbhiḥ |
Dativo |
दयाकृते
dayākṛte |
दयाकृद्भ्याम्
dayākṛdbhyām |
दयाकृद्भ्यः
dayākṛdbhyaḥ |
Ablativo |
दयाकृतः
dayākṛtaḥ |
दयाकृद्भ्याम्
dayākṛdbhyām |
दयाकृद्भ्यः
dayākṛdbhyaḥ |
Genitivo |
दयाकृतः
dayākṛtaḥ |
दयाकृतोः
dayākṛtoḥ |
दयाकृताम्
dayākṛtām |
Locativo |
दयाकृति
dayākṛti |
दयाकृतोः
dayākṛtoḥ |
दयाकृत्सु
dayākṛtsu |