| Singular | Dual | Plural |
Nominative |
दयान्वितः
dayānvitaḥ
|
दयान्वितौ
dayānvitau
|
दयान्विताः
dayānvitāḥ
|
Vocative |
दयान्वित
dayānvita
|
दयान्वितौ
dayānvitau
|
दयान्विताः
dayānvitāḥ
|
Accusative |
दयान्वितम्
dayānvitam
|
दयान्वितौ
dayānvitau
|
दयान्वितान्
dayānvitān
|
Instrumental |
दयान्वितेन
dayānvitena
|
दयान्विताभ्याम्
dayānvitābhyām
|
दयान्वितैः
dayānvitaiḥ
|
Dative |
दयान्विताय
dayānvitāya
|
दयान्विताभ्याम्
dayānvitābhyām
|
दयान्वितेभ्यः
dayānvitebhyaḥ
|
Ablative |
दयान्वितात्
dayānvitāt
|
दयान्विताभ्याम्
dayānvitābhyām
|
दयान्वितेभ्यः
dayānvitebhyaḥ
|
Genitive |
दयान्वितस्य
dayānvitasya
|
दयान्वितयोः
dayānvitayoḥ
|
दयान्वितानाम्
dayānvitānām
|
Locative |
दयान्विते
dayānvite
|
दयान्वितयोः
dayānvitayoḥ
|
दयान्वितेषु
dayānviteṣu
|