Sanskrit tools

Sanskrit declension


Declension of दयान्वित dayānvita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयान्वितः dayānvitaḥ
दयान्वितौ dayānvitau
दयान्विताः dayānvitāḥ
Vocative दयान्वित dayānvita
दयान्वितौ dayānvitau
दयान्विताः dayānvitāḥ
Accusative दयान्वितम् dayānvitam
दयान्वितौ dayānvitau
दयान्वितान् dayānvitān
Instrumental दयान्वितेन dayānvitena
दयान्विताभ्याम् dayānvitābhyām
दयान्वितैः dayānvitaiḥ
Dative दयान्विताय dayānvitāya
दयान्विताभ्याम् dayānvitābhyām
दयान्वितेभ्यः dayānvitebhyaḥ
Ablative दयान्वितात् dayānvitāt
दयान्विताभ्याम् dayānvitābhyām
दयान्वितेभ्यः dayānvitebhyaḥ
Genitive दयान्वितस्य dayānvitasya
दयान्वितयोः dayānvitayoḥ
दयान्वितानाम् dayānvitānām
Locative दयान्विते dayānvite
दयान्वितयोः dayānvitayoḥ
दयान्वितेषु dayānviteṣu