Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दयान्वित dayānvita, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दयान्वितः dayānvitaḥ
दयान्वितौ dayānvitau
दयान्विताः dayānvitāḥ
Vocativo दयान्वित dayānvita
दयान्वितौ dayānvitau
दयान्विताः dayānvitāḥ
Acusativo दयान्वितम् dayānvitam
दयान्वितौ dayānvitau
दयान्वितान् dayānvitān
Instrumental दयान्वितेन dayānvitena
दयान्विताभ्याम् dayānvitābhyām
दयान्वितैः dayānvitaiḥ
Dativo दयान्विताय dayānvitāya
दयान्विताभ्याम् dayānvitābhyām
दयान्वितेभ्यः dayānvitebhyaḥ
Ablativo दयान्वितात् dayānvitāt
दयान्विताभ्याम् dayānvitābhyām
दयान्वितेभ्यः dayānvitebhyaḥ
Genitivo दयान्वितस्य dayānvitasya
दयान्वितयोः dayānvitayoḥ
दयान्वितानाम् dayānvitānām
Locativo दयान्विते dayānvite
दयान्वितयोः dayānvitayoḥ
दयान्वितेषु dayānviteṣu