Sanskrit tools

Sanskrit declension


Declension of दयान्विता dayānvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयान्विता dayānvitā
दयान्विते dayānvite
दयान्विताः dayānvitāḥ
Vocative दयान्विते dayānvite
दयान्विते dayānvite
दयान्विताः dayānvitāḥ
Accusative दयान्विताम् dayānvitām
दयान्विते dayānvite
दयान्विताः dayānvitāḥ
Instrumental दयान्वितया dayānvitayā
दयान्विताभ्याम् dayānvitābhyām
दयान्विताभिः dayānvitābhiḥ
Dative दयान्वितायै dayānvitāyai
दयान्विताभ्याम् dayānvitābhyām
दयान्विताभ्यः dayānvitābhyaḥ
Ablative दयान्वितायाः dayānvitāyāḥ
दयान्विताभ्याम् dayānvitābhyām
दयान्विताभ्यः dayānvitābhyaḥ
Genitive दयान्वितायाः dayānvitāyāḥ
दयान्वितयोः dayānvitayoḥ
दयान्वितानाम् dayānvitānām
Locative दयान्वितायाम् dayānvitāyām
दयान्वितयोः dayānvitayoḥ
दयान्वितासु dayānvitāsu