Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दयान्विता dayānvitā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दयान्विता dayānvitā
दयान्विते dayānvite
दयान्विताः dayānvitāḥ
Vocativo दयान्विते dayānvite
दयान्विते dayānvite
दयान्विताः dayānvitāḥ
Acusativo दयान्विताम् dayānvitām
दयान्विते dayānvite
दयान्विताः dayānvitāḥ
Instrumental दयान्वितया dayānvitayā
दयान्विताभ्याम् dayānvitābhyām
दयान्विताभिः dayānvitābhiḥ
Dativo दयान्वितायै dayānvitāyai
दयान्विताभ्याम् dayānvitābhyām
दयान्विताभ्यः dayānvitābhyaḥ
Ablativo दयान्वितायाः dayānvitāyāḥ
दयान्विताभ्याम् dayānvitābhyām
दयान्विताभ्यः dayānvitābhyaḥ
Genitivo दयान्वितायाः dayānvitāyāḥ
दयान्वितयोः dayānvitayoḥ
दयान्वितानाम् dayānvitānām
Locativo दयान्वितायाम् dayānvitāyām
दयान्वितयोः dayānvitayoḥ
दयान्वितासु dayānvitāsu