| Singular | Dual | Plural |
Nominativo |
दयान्विता
dayānvitā
|
दयान्विते
dayānvite
|
दयान्विताः
dayānvitāḥ
|
Vocativo |
दयान्विते
dayānvite
|
दयान्विते
dayānvite
|
दयान्विताः
dayānvitāḥ
|
Acusativo |
दयान्विताम्
dayānvitām
|
दयान्विते
dayānvite
|
दयान्विताः
dayānvitāḥ
|
Instrumental |
दयान्वितया
dayānvitayā
|
दयान्विताभ्याम्
dayānvitābhyām
|
दयान्विताभिः
dayānvitābhiḥ
|
Dativo |
दयान्वितायै
dayānvitāyai
|
दयान्विताभ्याम्
dayānvitābhyām
|
दयान्विताभ्यः
dayānvitābhyaḥ
|
Ablativo |
दयान्वितायाः
dayānvitāyāḥ
|
दयान्विताभ्याम्
dayānvitābhyām
|
दयान्विताभ्यः
dayānvitābhyaḥ
|
Genitivo |
दयान्वितायाः
dayānvitāyāḥ
|
दयान्वितयोः
dayānvitayoḥ
|
दयान्वितानाम्
dayānvitānām
|
Locativo |
दयान्वितायाम्
dayānvitāyām
|
दयान्वितयोः
dayānvitayoḥ
|
दयान्वितासु
dayānvitāsu
|