Singular | Dual | Plural | |
Nominative |
दयावान्
dayāvān |
दयावन्तौ
dayāvantau |
दयावन्तः
dayāvantaḥ |
Vocative |
दयावन्
dayāvan |
दयावन्तौ
dayāvantau |
दयावन्तः
dayāvantaḥ |
Accusative |
दयावन्तम्
dayāvantam |
दयावन्तौ
dayāvantau |
दयावतः
dayāvataḥ |
Instrumental |
दयावता
dayāvatā |
दयावद्भ्याम्
dayāvadbhyām |
दयावद्भिः
dayāvadbhiḥ |
Dative |
दयावते
dayāvate |
दयावद्भ्याम्
dayāvadbhyām |
दयावद्भ्यः
dayāvadbhyaḥ |
Ablative |
दयावतः
dayāvataḥ |
दयावद्भ्याम्
dayāvadbhyām |
दयावद्भ्यः
dayāvadbhyaḥ |
Genitive |
दयावतः
dayāvataḥ |
दयावतोः
dayāvatoḥ |
दयावताम्
dayāvatām |
Locative |
दयावति
dayāvati |
दयावतोः
dayāvatoḥ |
दयावत्सु
dayāvatsu |