Sanskrit tools

Sanskrit declension


Declension of दयावत् dayāvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative दयावान् dayāvān
दयावन्तौ dayāvantau
दयावन्तः dayāvantaḥ
Vocative दयावन् dayāvan
दयावन्तौ dayāvantau
दयावन्तः dayāvantaḥ
Accusative दयावन्तम् dayāvantam
दयावन्तौ dayāvantau
दयावतः dayāvataḥ
Instrumental दयावता dayāvatā
दयावद्भ्याम् dayāvadbhyām
दयावद्भिः dayāvadbhiḥ
Dative दयावते dayāvate
दयावद्भ्याम् dayāvadbhyām
दयावद्भ्यः dayāvadbhyaḥ
Ablative दयावतः dayāvataḥ
दयावद्भ्याम् dayāvadbhyām
दयावद्भ्यः dayāvadbhyaḥ
Genitive दयावतः dayāvataḥ
दयावतोः dayāvatoḥ
दयावताम् dayāvatām
Locative दयावति dayāvati
दयावतोः dayāvatoḥ
दयावत्सु dayāvatsu