Singular | Dual | Plural | |
Nominativo |
दयावान्
dayāvān |
दयावन्तौ
dayāvantau |
दयावन्तः
dayāvantaḥ |
Vocativo |
दयावन्
dayāvan |
दयावन्तौ
dayāvantau |
दयावन्तः
dayāvantaḥ |
Acusativo |
दयावन्तम्
dayāvantam |
दयावन्तौ
dayāvantau |
दयावतः
dayāvataḥ |
Instrumental |
दयावता
dayāvatā |
दयावद्भ्याम्
dayāvadbhyām |
दयावद्भिः
dayāvadbhiḥ |
Dativo |
दयावते
dayāvate |
दयावद्भ्याम्
dayāvadbhyām |
दयावद्भ्यः
dayāvadbhyaḥ |
Ablativo |
दयावतः
dayāvataḥ |
दयावद्भ्याम्
dayāvadbhyām |
दयावद्भ्यः
dayāvadbhyaḥ |
Genitivo |
दयावतः
dayāvataḥ |
दयावतोः
dayāvatoḥ |
दयावताम्
dayāvatām |
Locativo |
दयावति
dayāvati |
दयावतोः
dayāvatoḥ |
दयावत्सु
dayāvatsu |