Singular | Dual | Plural | |
Nominative |
दयावती
dayāvatī |
दयावत्यौ
dayāvatyau |
दयावत्यः
dayāvatyaḥ |
Vocative |
दयावति
dayāvati |
दयावत्यौ
dayāvatyau |
दयावत्यः
dayāvatyaḥ |
Accusative |
दयावतीम्
dayāvatīm |
दयावत्यौ
dayāvatyau |
दयावतीः
dayāvatīḥ |
Instrumental |
दयावत्या
dayāvatyā |
दयावतीभ्याम्
dayāvatībhyām |
दयावतीभिः
dayāvatībhiḥ |
Dative |
दयावत्यै
dayāvatyai |
दयावतीभ्याम्
dayāvatībhyām |
दयावतीभ्यः
dayāvatībhyaḥ |
Ablative |
दयावत्याः
dayāvatyāḥ |
दयावतीभ्याम्
dayāvatībhyām |
दयावतीभ्यः
dayāvatībhyaḥ |
Genitive |
दयावत्याः
dayāvatyāḥ |
दयावत्योः
dayāvatyoḥ |
दयावतीनाम्
dayāvatīnām |
Locative |
दयावत्याम्
dayāvatyām |
दयावत्योः
dayāvatyoḥ |
दयावतीषु
dayāvatīṣu |