Sanskrit tools

Sanskrit declension


Declension of दयावती dayāvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दयावती dayāvatī
दयावत्यौ dayāvatyau
दयावत्यः dayāvatyaḥ
Vocative दयावति dayāvati
दयावत्यौ dayāvatyau
दयावत्यः dayāvatyaḥ
Accusative दयावतीम् dayāvatīm
दयावत्यौ dayāvatyau
दयावतीः dayāvatīḥ
Instrumental दयावत्या dayāvatyā
दयावतीभ्याम् dayāvatībhyām
दयावतीभिः dayāvatībhiḥ
Dative दयावत्यै dayāvatyai
दयावतीभ्याम् dayāvatībhyām
दयावतीभ्यः dayāvatībhyaḥ
Ablative दयावत्याः dayāvatyāḥ
दयावतीभ्याम् dayāvatībhyām
दयावतीभ्यः dayāvatībhyaḥ
Genitive दयावत्याः dayāvatyāḥ
दयावत्योः dayāvatyoḥ
दयावतीनाम् dayāvatīnām
Locative दयावत्याम् dayāvatyām
दयावत्योः dayāvatyoḥ
दयावतीषु dayāvatīṣu