| Singular | Dual | Plural |
Nominative |
दयाशंकरः
dayāśaṁkaraḥ
|
दयाशंकरौ
dayāśaṁkarau
|
दयाशंकराः
dayāśaṁkarāḥ
|
Vocative |
दयाशंकर
dayāśaṁkara
|
दयाशंकरौ
dayāśaṁkarau
|
दयाशंकराः
dayāśaṁkarāḥ
|
Accusative |
दयाशंकरम्
dayāśaṁkaram
|
दयाशंकरौ
dayāśaṁkarau
|
दयाशंकरान्
dayāśaṁkarān
|
Instrumental |
दयाशंकरेण
dayāśaṁkareṇa
|
दयाशंकराभ्याम्
dayāśaṁkarābhyām
|
दयाशंकरैः
dayāśaṁkaraiḥ
|
Dative |
दयाशंकराय
dayāśaṁkarāya
|
दयाशंकराभ्याम्
dayāśaṁkarābhyām
|
दयाशंकरेभ्यः
dayāśaṁkarebhyaḥ
|
Ablative |
दयाशंकरात्
dayāśaṁkarāt
|
दयाशंकराभ्याम्
dayāśaṁkarābhyām
|
दयाशंकरेभ्यः
dayāśaṁkarebhyaḥ
|
Genitive |
दयाशंकरस्य
dayāśaṁkarasya
|
दयाशंकरयोः
dayāśaṁkarayoḥ
|
दयाशंकराणाम्
dayāśaṁkarāṇām
|
Locative |
दयाशंकरे
dayāśaṁkare
|
दयाशंकरयोः
dayāśaṁkarayoḥ
|
दयाशंकरेषु
dayāśaṁkareṣu
|