| Singular | Dual | Plural |
Nominativo |
दयाशंकरः
dayāśaṁkaraḥ
|
दयाशंकरौ
dayāśaṁkarau
|
दयाशंकराः
dayāśaṁkarāḥ
|
Vocativo |
दयाशंकर
dayāśaṁkara
|
दयाशंकरौ
dayāśaṁkarau
|
दयाशंकराः
dayāśaṁkarāḥ
|
Acusativo |
दयाशंकरम्
dayāśaṁkaram
|
दयाशंकरौ
dayāśaṁkarau
|
दयाशंकरान्
dayāśaṁkarān
|
Instrumental |
दयाशंकरेण
dayāśaṁkareṇa
|
दयाशंकराभ्याम्
dayāśaṁkarābhyām
|
दयाशंकरैः
dayāśaṁkaraiḥ
|
Dativo |
दयाशंकराय
dayāśaṁkarāya
|
दयाशंकराभ्याम्
dayāśaṁkarābhyām
|
दयाशंकरेभ्यः
dayāśaṁkarebhyaḥ
|
Ablativo |
दयाशंकरात्
dayāśaṁkarāt
|
दयाशंकराभ्याम्
dayāśaṁkarābhyām
|
दयाशंकरेभ्यः
dayāśaṁkarebhyaḥ
|
Genitivo |
दयाशंकरस्य
dayāśaṁkarasya
|
दयाशंकरयोः
dayāśaṁkarayoḥ
|
दयाशंकराणाम्
dayāśaṁkarāṇām
|
Locativo |
दयाशंकरे
dayāśaṁkare
|
दयाशंकरयोः
dayāśaṁkarayoḥ
|
दयाशंकरेषु
dayāśaṁkareṣu
|