Singular | Dual | Plural | |
Nominative |
दयालुता
dayālutā |
दयालुते
dayālute |
दयालुताः
dayālutāḥ |
Vocative |
दयालुते
dayālute |
दयालुते
dayālute |
दयालुताः
dayālutāḥ |
Accusative |
दयालुताम्
dayālutām |
दयालुते
dayālute |
दयालुताः
dayālutāḥ |
Instrumental |
दयालुतया
dayālutayā |
दयालुताभ्याम्
dayālutābhyām |
दयालुताभिः
dayālutābhiḥ |
Dative |
दयालुतायै
dayālutāyai |
दयालुताभ्याम्
dayālutābhyām |
दयालुताभ्यः
dayālutābhyaḥ |
Ablative |
दयालुतायाः
dayālutāyāḥ |
दयालुताभ्याम्
dayālutābhyām |
दयालुताभ्यः
dayālutābhyaḥ |
Genitive |
दयालुतायाः
dayālutāyāḥ |
दयालुतयोः
dayālutayoḥ |
दयालुतानाम्
dayālutānām |
Locative |
दयालुतायाम्
dayālutāyām |
दयालुतयोः
dayālutayoḥ |
दयालुतासु
dayālutāsu |