Sanskrit tools

Sanskrit declension


Declension of दयालुता dayālutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयालुता dayālutā
दयालुते dayālute
दयालुताः dayālutāḥ
Vocative दयालुते dayālute
दयालुते dayālute
दयालुताः dayālutāḥ
Accusative दयालुताम् dayālutām
दयालुते dayālute
दयालुताः dayālutāḥ
Instrumental दयालुतया dayālutayā
दयालुताभ्याम् dayālutābhyām
दयालुताभिः dayālutābhiḥ
Dative दयालुतायै dayālutāyai
दयालुताभ्याम् dayālutābhyām
दयालुताभ्यः dayālutābhyaḥ
Ablative दयालुतायाः dayālutāyāḥ
दयालुताभ्याम् dayālutābhyām
दयालुताभ्यः dayālutābhyaḥ
Genitive दयालुतायाः dayālutāyāḥ
दयालुतयोः dayālutayoḥ
दयालुतानाम् dayālutānām
Locative दयालुतायाम् dayālutāyām
दयालुतयोः dayālutayoḥ
दयालुतासु dayālutāsu