Singular | Dual | Plural | |
Nominativo |
दयालुता
dayālutā |
दयालुते
dayālute |
दयालुताः
dayālutāḥ |
Vocativo |
दयालुते
dayālute |
दयालुते
dayālute |
दयालुताः
dayālutāḥ |
Acusativo |
दयालुताम्
dayālutām |
दयालुते
dayālute |
दयालुताः
dayālutāḥ |
Instrumental |
दयालुतया
dayālutayā |
दयालुताभ्याम्
dayālutābhyām |
दयालुताभिः
dayālutābhiḥ |
Dativo |
दयालुतायै
dayālutāyai |
दयालुताभ्याम्
dayālutābhyām |
दयालुताभ्यः
dayālutābhyaḥ |
Ablativo |
दयालुतायाः
dayālutāyāḥ |
दयालुताभ्याम्
dayālutābhyām |
दयालुताभ्यः
dayālutābhyaḥ |
Genitivo |
दयालुतायाः
dayālutāyāḥ |
दयालुतयोः
dayālutayoḥ |
दयालुतानाम्
dayālutānām |
Locativo |
दयालुतायाम्
dayālutāyām |
दयालुतयोः
dayālutayoḥ |
दयालुतासु
dayālutāsu |