| Singular | Dual | Plural |
Nominative |
दयिताधीनः
dayitādhīnaḥ
|
दयिताधीनौ
dayitādhīnau
|
दयिताधीनाः
dayitādhīnāḥ
|
Vocative |
दयिताधीन
dayitādhīna
|
दयिताधीनौ
dayitādhīnau
|
दयिताधीनाः
dayitādhīnāḥ
|
Accusative |
दयिताधीनम्
dayitādhīnam
|
दयिताधीनौ
dayitādhīnau
|
दयिताधीनान्
dayitādhīnān
|
Instrumental |
दयिताधीनेन
dayitādhīnena
|
दयिताधीनाभ्याम्
dayitādhīnābhyām
|
दयिताधीनैः
dayitādhīnaiḥ
|
Dative |
दयिताधीनाय
dayitādhīnāya
|
दयिताधीनाभ्याम्
dayitādhīnābhyām
|
दयिताधीनेभ्यः
dayitādhīnebhyaḥ
|
Ablative |
दयिताधीनात्
dayitādhīnāt
|
दयिताधीनाभ्याम्
dayitādhīnābhyām
|
दयिताधीनेभ्यः
dayitādhīnebhyaḥ
|
Genitive |
दयिताधीनस्य
dayitādhīnasya
|
दयिताधीनयोः
dayitādhīnayoḥ
|
दयिताधीनानाम्
dayitādhīnānām
|
Locative |
दयिताधीने
dayitādhīne
|
दयिताधीनयोः
dayitādhīnayoḥ
|
दयिताधीनेषु
dayitādhīneṣu
|