Sanskrit tools

Sanskrit declension


Declension of दयिताधीन dayitādhīna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयिताधीनः dayitādhīnaḥ
दयिताधीनौ dayitādhīnau
दयिताधीनाः dayitādhīnāḥ
Vocative दयिताधीन dayitādhīna
दयिताधीनौ dayitādhīnau
दयिताधीनाः dayitādhīnāḥ
Accusative दयिताधीनम् dayitādhīnam
दयिताधीनौ dayitādhīnau
दयिताधीनान् dayitādhīnān
Instrumental दयिताधीनेन dayitādhīnena
दयिताधीनाभ्याम् dayitādhīnābhyām
दयिताधीनैः dayitādhīnaiḥ
Dative दयिताधीनाय dayitādhīnāya
दयिताधीनाभ्याम् dayitādhīnābhyām
दयिताधीनेभ्यः dayitādhīnebhyaḥ
Ablative दयिताधीनात् dayitādhīnāt
दयिताधीनाभ्याम् dayitādhīnābhyām
दयिताधीनेभ्यः dayitādhīnebhyaḥ
Genitive दयिताधीनस्य dayitādhīnasya
दयिताधीनयोः dayitādhīnayoḥ
दयिताधीनानाम् dayitādhīnānām
Locative दयिताधीने dayitādhīne
दयिताधीनयोः dayitādhīnayoḥ
दयिताधीनेषु dayitādhīneṣu