| Singular | Dual | Plural |
Nominativo |
दयिताधीनः
dayitādhīnaḥ
|
दयिताधीनौ
dayitādhīnau
|
दयिताधीनाः
dayitādhīnāḥ
|
Vocativo |
दयिताधीन
dayitādhīna
|
दयिताधीनौ
dayitādhīnau
|
दयिताधीनाः
dayitādhīnāḥ
|
Acusativo |
दयिताधीनम्
dayitādhīnam
|
दयिताधीनौ
dayitādhīnau
|
दयिताधीनान्
dayitādhīnān
|
Instrumental |
दयिताधीनेन
dayitādhīnena
|
दयिताधीनाभ्याम्
dayitādhīnābhyām
|
दयिताधीनैः
dayitādhīnaiḥ
|
Dativo |
दयिताधीनाय
dayitādhīnāya
|
दयिताधीनाभ्याम्
dayitādhīnābhyām
|
दयिताधीनेभ्यः
dayitādhīnebhyaḥ
|
Ablativo |
दयिताधीनात्
dayitādhīnāt
|
दयिताधीनाभ्याम्
dayitādhīnābhyām
|
दयिताधीनेभ्यः
dayitādhīnebhyaḥ
|
Genitivo |
दयिताधीनस्य
dayitādhīnasya
|
दयिताधीनयोः
dayitādhīnayoḥ
|
दयिताधीनानाम्
dayitādhīnānām
|
Locativo |
दयिताधीने
dayitādhīne
|
दयिताधीनयोः
dayitādhīnayoḥ
|
दयिताधीनेषु
dayitādhīneṣu
|