Sanskrit tools

Sanskrit declension


Declension of दयितामया dayitāmayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयितामया dayitāmayā
दयितामये dayitāmaye
दयितामयाः dayitāmayāḥ
Vocative दयितामये dayitāmaye
दयितामये dayitāmaye
दयितामयाः dayitāmayāḥ
Accusative दयितामयाम् dayitāmayām
दयितामये dayitāmaye
दयितामयाः dayitāmayāḥ
Instrumental दयितामयया dayitāmayayā
दयितामयाभ्याम् dayitāmayābhyām
दयितामयाभिः dayitāmayābhiḥ
Dative दयितामयायै dayitāmayāyai
दयितामयाभ्याम् dayitāmayābhyām
दयितामयाभ्यः dayitāmayābhyaḥ
Ablative दयितामयायाः dayitāmayāyāḥ
दयितामयाभ्याम् dayitāmayābhyām
दयितामयाभ्यः dayitāmayābhyaḥ
Genitive दयितामयायाः dayitāmayāyāḥ
दयितामययोः dayitāmayayoḥ
दयितामयानाम् dayitāmayānām
Locative दयितामयायाम् dayitāmayāyām
दयितामययोः dayitāmayayoḥ
दयितामयासु dayitāmayāsu