| Singular | Dual | Plural |
Nominativo |
दयितामया
dayitāmayā
|
दयितामये
dayitāmaye
|
दयितामयाः
dayitāmayāḥ
|
Vocativo |
दयितामये
dayitāmaye
|
दयितामये
dayitāmaye
|
दयितामयाः
dayitāmayāḥ
|
Acusativo |
दयितामयाम्
dayitāmayām
|
दयितामये
dayitāmaye
|
दयितामयाः
dayitāmayāḥ
|
Instrumental |
दयितामयया
dayitāmayayā
|
दयितामयाभ्याम्
dayitāmayābhyām
|
दयितामयाभिः
dayitāmayābhiḥ
|
Dativo |
दयितामयायै
dayitāmayāyai
|
दयितामयाभ्याम्
dayitāmayābhyām
|
दयितामयाभ्यः
dayitāmayābhyaḥ
|
Ablativo |
दयितामयायाः
dayitāmayāyāḥ
|
दयितामयाभ्याम्
dayitāmayābhyām
|
दयितामयाभ्यः
dayitāmayābhyaḥ
|
Genitivo |
दयितामयायाः
dayitāmayāyāḥ
|
दयितामययोः
dayitāmayayoḥ
|
दयितामयानाम्
dayitāmayānām
|
Locativo |
दयितामयायाम्
dayitāmayāyām
|
दयितामययोः
dayitāmayayoḥ
|
दयितामयासु
dayitāmayāsu
|