Sanskrit tools

Sanskrit declension


Declension of दयितामय dayitāmaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयितामयम् dayitāmayam
दयितामये dayitāmaye
दयितामयानि dayitāmayāni
Vocative दयितामय dayitāmaya
दयितामये dayitāmaye
दयितामयानि dayitāmayāni
Accusative दयितामयम् dayitāmayam
दयितामये dayitāmaye
दयितामयानि dayitāmayāni
Instrumental दयितामयेन dayitāmayena
दयितामयाभ्याम् dayitāmayābhyām
दयितामयैः dayitāmayaiḥ
Dative दयितामयाय dayitāmayāya
दयितामयाभ्याम् dayitāmayābhyām
दयितामयेभ्यः dayitāmayebhyaḥ
Ablative दयितामयात् dayitāmayāt
दयितामयाभ्याम् dayitāmayābhyām
दयितामयेभ्यः dayitāmayebhyaḥ
Genitive दयितामयस्य dayitāmayasya
दयितामययोः dayitāmayayoḥ
दयितामयानाम् dayitāmayānām
Locative दयितामये dayitāmaye
दयितामययोः dayitāmayayoḥ
दयितामयेषु dayitāmayeṣu