| Singular | Dual | Plural |
Nominativo |
दयितामयम्
dayitāmayam
|
दयितामये
dayitāmaye
|
दयितामयानि
dayitāmayāni
|
Vocativo |
दयितामय
dayitāmaya
|
दयितामये
dayitāmaye
|
दयितामयानि
dayitāmayāni
|
Acusativo |
दयितामयम्
dayitāmayam
|
दयितामये
dayitāmaye
|
दयितामयानि
dayitāmayāni
|
Instrumental |
दयितामयेन
dayitāmayena
|
दयितामयाभ्याम्
dayitāmayābhyām
|
दयितामयैः
dayitāmayaiḥ
|
Dativo |
दयितामयाय
dayitāmayāya
|
दयितामयाभ्याम्
dayitāmayābhyām
|
दयितामयेभ्यः
dayitāmayebhyaḥ
|
Ablativo |
दयितामयात्
dayitāmayāt
|
दयितामयाभ्याम्
dayitāmayābhyām
|
दयितामयेभ्यः
dayitāmayebhyaḥ
|
Genitivo |
दयितामयस्य
dayitāmayasya
|
दयितामययोः
dayitāmayayoḥ
|
दयितामयानाम्
dayitāmayānām
|
Locativo |
दयितामये
dayitāmaye
|
दयितामययोः
dayitāmayayoḥ
|
दयितामयेषु
dayitāmayeṣu
|