| Singular | Dual | Plural |
Nominative |
दयितायमाना
dayitāyamānā
|
दयितायमाने
dayitāyamāne
|
दयितायमानाः
dayitāyamānāḥ
|
Vocative |
दयितायमाने
dayitāyamāne
|
दयितायमाने
dayitāyamāne
|
दयितायमानाः
dayitāyamānāḥ
|
Accusative |
दयितायमानाम्
dayitāyamānām
|
दयितायमाने
dayitāyamāne
|
दयितायमानाः
dayitāyamānāḥ
|
Instrumental |
दयितायमानया
dayitāyamānayā
|
दयितायमानाभ्याम्
dayitāyamānābhyām
|
दयितायमानाभिः
dayitāyamānābhiḥ
|
Dative |
दयितायमानायै
dayitāyamānāyai
|
दयितायमानाभ्याम्
dayitāyamānābhyām
|
दयितायमानाभ्यः
dayitāyamānābhyaḥ
|
Ablative |
दयितायमानायाः
dayitāyamānāyāḥ
|
दयितायमानाभ्याम्
dayitāyamānābhyām
|
दयितायमानाभ्यः
dayitāyamānābhyaḥ
|
Genitive |
दयितायमानायाः
dayitāyamānāyāḥ
|
दयितायमानयोः
dayitāyamānayoḥ
|
दयितायमानानाम्
dayitāyamānānām
|
Locative |
दयितायमानायाम्
dayitāyamānāyām
|
दयितायमानयोः
dayitāyamānayoḥ
|
दयितायमानासु
dayitāyamānāsu
|