Sanskrit tools

Sanskrit declension


Declension of दयितायमाना dayitāyamānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयितायमाना dayitāyamānā
दयितायमाने dayitāyamāne
दयितायमानाः dayitāyamānāḥ
Vocative दयितायमाने dayitāyamāne
दयितायमाने dayitāyamāne
दयितायमानाः dayitāyamānāḥ
Accusative दयितायमानाम् dayitāyamānām
दयितायमाने dayitāyamāne
दयितायमानाः dayitāyamānāḥ
Instrumental दयितायमानया dayitāyamānayā
दयितायमानाभ्याम् dayitāyamānābhyām
दयितायमानाभिः dayitāyamānābhiḥ
Dative दयितायमानायै dayitāyamānāyai
दयितायमानाभ्याम् dayitāyamānābhyām
दयितायमानाभ्यः dayitāyamānābhyaḥ
Ablative दयितायमानायाः dayitāyamānāyāḥ
दयितायमानाभ्याम् dayitāyamānābhyām
दयितायमानाभ्यः dayitāyamānābhyaḥ
Genitive दयितायमानायाः dayitāyamānāyāḥ
दयितायमानयोः dayitāyamānayoḥ
दयितायमानानाम् dayitāyamānānām
Locative दयितायमानायाम् dayitāyamānāyām
दयितायमानयोः dayitāyamānayoḥ
दयितायमानासु dayitāyamānāsu