| Singular | Dual | Plural |
Nominativo |
दयितायमाना
dayitāyamānā
|
दयितायमाने
dayitāyamāne
|
दयितायमानाः
dayitāyamānāḥ
|
Vocativo |
दयितायमाने
dayitāyamāne
|
दयितायमाने
dayitāyamāne
|
दयितायमानाः
dayitāyamānāḥ
|
Acusativo |
दयितायमानाम्
dayitāyamānām
|
दयितायमाने
dayitāyamāne
|
दयितायमानाः
dayitāyamānāḥ
|
Instrumental |
दयितायमानया
dayitāyamānayā
|
दयितायमानाभ्याम्
dayitāyamānābhyām
|
दयितायमानाभिः
dayitāyamānābhiḥ
|
Dativo |
दयितायमानायै
dayitāyamānāyai
|
दयितायमानाभ्याम्
dayitāyamānābhyām
|
दयितायमानाभ्यः
dayitāyamānābhyaḥ
|
Ablativo |
दयितायमानायाः
dayitāyamānāyāḥ
|
दयितायमानाभ्याम्
dayitāyamānābhyām
|
दयितायमानाभ्यः
dayitāyamānābhyaḥ
|
Genitivo |
दयितायमानायाः
dayitāyamānāyāḥ
|
दयितायमानयोः
dayitāyamānayoḥ
|
दयितायमानानाम्
dayitāyamānānām
|
Locativo |
दयितायमानायाम्
dayitāyamānāyām
|
दयितायमानयोः
dayitāyamānayoḥ
|
दयितायमानासु
dayitāyamānāsu
|