Sanskrit tools

Sanskrit declension


Declension of दयितायमान dayitāyamāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयितायमानम् dayitāyamānam
दयितायमाने dayitāyamāne
दयितायमानानि dayitāyamānāni
Vocative दयितायमान dayitāyamāna
दयितायमाने dayitāyamāne
दयितायमानानि dayitāyamānāni
Accusative दयितायमानम् dayitāyamānam
दयितायमाने dayitāyamāne
दयितायमानानि dayitāyamānāni
Instrumental दयितायमानेन dayitāyamānena
दयितायमानाभ्याम् dayitāyamānābhyām
दयितायमानैः dayitāyamānaiḥ
Dative दयितायमानाय dayitāyamānāya
दयितायमानाभ्याम् dayitāyamānābhyām
दयितायमानेभ्यः dayitāyamānebhyaḥ
Ablative दयितायमानात् dayitāyamānāt
दयितायमानाभ्याम् dayitāyamānābhyām
दयितायमानेभ्यः dayitāyamānebhyaḥ
Genitive दयितायमानस्य dayitāyamānasya
दयितायमानयोः dayitāyamānayoḥ
दयितायमानानाम् dayitāyamānānām
Locative दयितायमाने dayitāyamāne
दयितायमानयोः dayitāyamānayoḥ
दयितायमानेषु dayitāyamāneṣu