| Singular | Dual | Plural |
Nominativo |
दयितायमानम्
dayitāyamānam
|
दयितायमाने
dayitāyamāne
|
दयितायमानानि
dayitāyamānāni
|
Vocativo |
दयितायमान
dayitāyamāna
|
दयितायमाने
dayitāyamāne
|
दयितायमानानि
dayitāyamānāni
|
Acusativo |
दयितायमानम्
dayitāyamānam
|
दयितायमाने
dayitāyamāne
|
दयितायमानानि
dayitāyamānāni
|
Instrumental |
दयितायमानेन
dayitāyamānena
|
दयितायमानाभ्याम्
dayitāyamānābhyām
|
दयितायमानैः
dayitāyamānaiḥ
|
Dativo |
दयितायमानाय
dayitāyamānāya
|
दयितायमानाभ्याम्
dayitāyamānābhyām
|
दयितायमानेभ्यः
dayitāyamānebhyaḥ
|
Ablativo |
दयितायमानात्
dayitāyamānāt
|
दयितायमानाभ्याम्
dayitāyamānābhyām
|
दयितायमानेभ्यः
dayitāyamānebhyaḥ
|
Genitivo |
दयितायमानस्य
dayitāyamānasya
|
दयितायमानयोः
dayitāyamānayoḥ
|
दयितायमानानाम्
dayitāyamānānām
|
Locativo |
दयितायमाने
dayitāyamāne
|
दयितायमानयोः
dayitāyamānayoḥ
|
दयितायमानेषु
dayitāyamāneṣu
|