| Singular | Dual | Plural |
Nominative |
दरकण्टिका
darakaṇṭikā
|
दरकण्टिके
darakaṇṭike
|
दरकण्टिकाः
darakaṇṭikāḥ
|
Vocative |
दरकण्टिके
darakaṇṭike
|
दरकण्टिके
darakaṇṭike
|
दरकण्टिकाः
darakaṇṭikāḥ
|
Accusative |
दरकण्टिकाम्
darakaṇṭikām
|
दरकण्टिके
darakaṇṭike
|
दरकण्टिकाः
darakaṇṭikāḥ
|
Instrumental |
दरकण्टिकया
darakaṇṭikayā
|
दरकण्टिकाभ्याम्
darakaṇṭikābhyām
|
दरकण्टिकाभिः
darakaṇṭikābhiḥ
|
Dative |
दरकण्टिकायै
darakaṇṭikāyai
|
दरकण्टिकाभ्याम्
darakaṇṭikābhyām
|
दरकण्टिकाभ्यः
darakaṇṭikābhyaḥ
|
Ablative |
दरकण्टिकायाः
darakaṇṭikāyāḥ
|
दरकण्टिकाभ्याम्
darakaṇṭikābhyām
|
दरकण्टिकाभ्यः
darakaṇṭikābhyaḥ
|
Genitive |
दरकण्टिकायाः
darakaṇṭikāyāḥ
|
दरकण्टिकयोः
darakaṇṭikayoḥ
|
दरकण्टिकानाम्
darakaṇṭikānām
|
Locative |
दरकण्टिकायाम्
darakaṇṭikāyām
|
दरकण्टिकयोः
darakaṇṭikayoḥ
|
दरकण्टिकासु
darakaṇṭikāsu
|