| Singular | Dual | Plural |
Nominativo |
दरकण्टिका
darakaṇṭikā
|
दरकण्टिके
darakaṇṭike
|
दरकण्टिकाः
darakaṇṭikāḥ
|
Vocativo |
दरकण्टिके
darakaṇṭike
|
दरकण्टिके
darakaṇṭike
|
दरकण्टिकाः
darakaṇṭikāḥ
|
Acusativo |
दरकण्टिकाम्
darakaṇṭikām
|
दरकण्टिके
darakaṇṭike
|
दरकण्टिकाः
darakaṇṭikāḥ
|
Instrumental |
दरकण्टिकया
darakaṇṭikayā
|
दरकण्टिकाभ्याम्
darakaṇṭikābhyām
|
दरकण्टिकाभिः
darakaṇṭikābhiḥ
|
Dativo |
दरकण्टिकायै
darakaṇṭikāyai
|
दरकण्टिकाभ्याम्
darakaṇṭikābhyām
|
दरकण्टिकाभ्यः
darakaṇṭikābhyaḥ
|
Ablativo |
दरकण्टिकायाः
darakaṇṭikāyāḥ
|
दरकण्टिकाभ्याम्
darakaṇṭikābhyām
|
दरकण्टिकाभ्यः
darakaṇṭikābhyaḥ
|
Genitivo |
दरकण्टिकायाः
darakaṇṭikāyāḥ
|
दरकण्टिकयोः
darakaṇṭikayoḥ
|
दरकण्टिकानाम्
darakaṇṭikānām
|
Locativo |
दरकण्टिकायाम्
darakaṇṭikāyām
|
दरकण्टिकयोः
darakaṇṭikayoḥ
|
दरकण्टिकासु
darakaṇṭikāsu
|