Sanskrit tools

Sanskrit declension


Declension of दरमुकुलिता daramukulitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दरमुकुलिता daramukulitā
दरमुकुलिते daramukulite
दरमुकुलिताः daramukulitāḥ
Vocative दरमुकुलिते daramukulite
दरमुकुलिते daramukulite
दरमुकुलिताः daramukulitāḥ
Accusative दरमुकुलिताम् daramukulitām
दरमुकुलिते daramukulite
दरमुकुलिताः daramukulitāḥ
Instrumental दरमुकुलितया daramukulitayā
दरमुकुलिताभ्याम् daramukulitābhyām
दरमुकुलिताभिः daramukulitābhiḥ
Dative दरमुकुलितायै daramukulitāyai
दरमुकुलिताभ्याम् daramukulitābhyām
दरमुकुलिताभ्यः daramukulitābhyaḥ
Ablative दरमुकुलितायाः daramukulitāyāḥ
दरमुकुलिताभ्याम् daramukulitābhyām
दरमुकुलिताभ्यः daramukulitābhyaḥ
Genitive दरमुकुलितायाः daramukulitāyāḥ
दरमुकुलितयोः daramukulitayoḥ
दरमुकुलितानाम् daramukulitānām
Locative दरमुकुलितायाम् daramukulitāyām
दरमुकुलितयोः daramukulitayoḥ
दरमुकुलितासु daramukulitāsu