| Singular | Dual | Plural |
Nominativo |
दरमुकुलिता
daramukulitā
|
दरमुकुलिते
daramukulite
|
दरमुकुलिताः
daramukulitāḥ
|
Vocativo |
दरमुकुलिते
daramukulite
|
दरमुकुलिते
daramukulite
|
दरमुकुलिताः
daramukulitāḥ
|
Acusativo |
दरमुकुलिताम्
daramukulitām
|
दरमुकुलिते
daramukulite
|
दरमुकुलिताः
daramukulitāḥ
|
Instrumental |
दरमुकुलितया
daramukulitayā
|
दरमुकुलिताभ्याम्
daramukulitābhyām
|
दरमुकुलिताभिः
daramukulitābhiḥ
|
Dativo |
दरमुकुलितायै
daramukulitāyai
|
दरमुकुलिताभ्याम्
daramukulitābhyām
|
दरमुकुलिताभ्यः
daramukulitābhyaḥ
|
Ablativo |
दरमुकुलितायाः
daramukulitāyāḥ
|
दरमुकुलिताभ्याम्
daramukulitābhyām
|
दरमुकुलिताभ्यः
daramukulitābhyaḥ
|
Genitivo |
दरमुकुलितायाः
daramukulitāyāḥ
|
दरमुकुलितयोः
daramukulitayoḥ
|
दरमुकुलितानाम्
daramukulitānām
|
Locativo |
दरमुकुलितायाम्
daramukulitāyām
|
दरमुकुलितयोः
daramukulitayoḥ
|
दरमुकुलितासु
daramukulitāsu
|