Sanskrit tools

Sanskrit declension


Declension of दरविदलित daravidalita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दरविदलितः daravidalitaḥ
दरविदलितौ daravidalitau
दरविदलिताः daravidalitāḥ
Vocative दरविदलित daravidalita
दरविदलितौ daravidalitau
दरविदलिताः daravidalitāḥ
Accusative दरविदलितम् daravidalitam
दरविदलितौ daravidalitau
दरविदलितान् daravidalitān
Instrumental दरविदलितेन daravidalitena
दरविदलिताभ्याम् daravidalitābhyām
दरविदलितैः daravidalitaiḥ
Dative दरविदलिताय daravidalitāya
दरविदलिताभ्याम् daravidalitābhyām
दरविदलितेभ्यः daravidalitebhyaḥ
Ablative दरविदलितात् daravidalitāt
दरविदलिताभ्याम् daravidalitābhyām
दरविदलितेभ्यः daravidalitebhyaḥ
Genitive दरविदलितस्य daravidalitasya
दरविदलितयोः daravidalitayoḥ
दरविदलितानाम् daravidalitānām
Locative दरविदलिते daravidalite
दरविदलितयोः daravidalitayoḥ
दरविदलितेषु daravidaliteṣu