| Singular | Dual | Plural |
Nominativo |
दरविदलितः
daravidalitaḥ
|
दरविदलितौ
daravidalitau
|
दरविदलिताः
daravidalitāḥ
|
Vocativo |
दरविदलित
daravidalita
|
दरविदलितौ
daravidalitau
|
दरविदलिताः
daravidalitāḥ
|
Acusativo |
दरविदलितम्
daravidalitam
|
दरविदलितौ
daravidalitau
|
दरविदलितान्
daravidalitān
|
Instrumental |
दरविदलितेन
daravidalitena
|
दरविदलिताभ्याम्
daravidalitābhyām
|
दरविदलितैः
daravidalitaiḥ
|
Dativo |
दरविदलिताय
daravidalitāya
|
दरविदलिताभ्याम्
daravidalitābhyām
|
दरविदलितेभ्यः
daravidalitebhyaḥ
|
Ablativo |
दरविदलितात्
daravidalitāt
|
दरविदलिताभ्याम्
daravidalitābhyām
|
दरविदलितेभ्यः
daravidalitebhyaḥ
|
Genitivo |
दरविदलितस्य
daravidalitasya
|
दरविदलितयोः
daravidalitayoḥ
|
दरविदलितानाम्
daravidalitānām
|
Locativo |
दरविदलिते
daravidalite
|
दरविदलितयोः
daravidalitayoḥ
|
दरविदलितेषु
daravidaliteṣu
|