| Singular | Dual | Plural |
Nominative |
दरविदलिता
daravidalitā
|
दरविदलिते
daravidalite
|
दरविदलिताः
daravidalitāḥ
|
Vocative |
दरविदलिते
daravidalite
|
दरविदलिते
daravidalite
|
दरविदलिताः
daravidalitāḥ
|
Accusative |
दरविदलिताम्
daravidalitām
|
दरविदलिते
daravidalite
|
दरविदलिताः
daravidalitāḥ
|
Instrumental |
दरविदलितया
daravidalitayā
|
दरविदलिताभ्याम्
daravidalitābhyām
|
दरविदलिताभिः
daravidalitābhiḥ
|
Dative |
दरविदलितायै
daravidalitāyai
|
दरविदलिताभ्याम्
daravidalitābhyām
|
दरविदलिताभ्यः
daravidalitābhyaḥ
|
Ablative |
दरविदलितायाः
daravidalitāyāḥ
|
दरविदलिताभ्याम्
daravidalitābhyām
|
दरविदलिताभ्यः
daravidalitābhyaḥ
|
Genitive |
दरविदलितायाः
daravidalitāyāḥ
|
दरविदलितयोः
daravidalitayoḥ
|
दरविदलितानाम्
daravidalitānām
|
Locative |
दरविदलितायाम्
daravidalitāyām
|
दरविदलितयोः
daravidalitayoḥ
|
दरविदलितासु
daravidalitāsu
|