Sanskrit tools

Sanskrit declension


Declension of दरविदलिता daravidalitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दरविदलिता daravidalitā
दरविदलिते daravidalite
दरविदलिताः daravidalitāḥ
Vocative दरविदलिते daravidalite
दरविदलिते daravidalite
दरविदलिताः daravidalitāḥ
Accusative दरविदलिताम् daravidalitām
दरविदलिते daravidalite
दरविदलिताः daravidalitāḥ
Instrumental दरविदलितया daravidalitayā
दरविदलिताभ्याम् daravidalitābhyām
दरविदलिताभिः daravidalitābhiḥ
Dative दरविदलितायै daravidalitāyai
दरविदलिताभ्याम् daravidalitābhyām
दरविदलिताभ्यः daravidalitābhyaḥ
Ablative दरविदलितायाः daravidalitāyāḥ
दरविदलिताभ्याम् daravidalitābhyām
दरविदलिताभ्यः daravidalitābhyaḥ
Genitive दरविदलितायाः daravidalitāyāḥ
दरविदलितयोः daravidalitayoḥ
दरविदलितानाम् daravidalitānām
Locative दरविदलितायाम् daravidalitāyām
दरविदलितयोः daravidalitayoḥ
दरविदलितासु daravidalitāsu