| Singular | Dual | Plural |
Nominativo |
दरविदलिता
daravidalitā
|
दरविदलिते
daravidalite
|
दरविदलिताः
daravidalitāḥ
|
Vocativo |
दरविदलिते
daravidalite
|
दरविदलिते
daravidalite
|
दरविदलिताः
daravidalitāḥ
|
Acusativo |
दरविदलिताम्
daravidalitām
|
दरविदलिते
daravidalite
|
दरविदलिताः
daravidalitāḥ
|
Instrumental |
दरविदलितया
daravidalitayā
|
दरविदलिताभ्याम्
daravidalitābhyām
|
दरविदलिताभिः
daravidalitābhiḥ
|
Dativo |
दरविदलितायै
daravidalitāyai
|
दरविदलिताभ्याम्
daravidalitābhyām
|
दरविदलिताभ्यः
daravidalitābhyaḥ
|
Ablativo |
दरविदलितायाः
daravidalitāyāḥ
|
दरविदलिताभ्याम्
daravidalitābhyām
|
दरविदलिताभ्यः
daravidalitābhyaḥ
|
Genitivo |
दरविदलितायाः
daravidalitāyāḥ
|
दरविदलितयोः
daravidalitayoḥ
|
दरविदलितानाम्
daravidalitānām
|
Locativo |
दरविदलितायाम्
daravidalitāyām
|
दरविदलितयोः
daravidalitayoḥ
|
दरविदलितासु
daravidalitāsu
|