| Singular | Dual | Plural |
Nominative |
दरत्पुरम्
daratpuram
|
दरत्पुरे
daratpure
|
दरत्पुराणि
daratpurāṇi
|
Vocative |
दरत्पुर
daratpura
|
दरत्पुरे
daratpure
|
दरत्पुराणि
daratpurāṇi
|
Accusative |
दरत्पुरम्
daratpuram
|
दरत्पुरे
daratpure
|
दरत्पुराणि
daratpurāṇi
|
Instrumental |
दरत्पुरेण
daratpureṇa
|
दरत्पुराभ्याम्
daratpurābhyām
|
दरत्पुरैः
daratpuraiḥ
|
Dative |
दरत्पुराय
daratpurāya
|
दरत्पुराभ्याम्
daratpurābhyām
|
दरत्पुरेभ्यः
daratpurebhyaḥ
|
Ablative |
दरत्पुरात्
daratpurāt
|
दरत्पुराभ्याम्
daratpurābhyām
|
दरत्पुरेभ्यः
daratpurebhyaḥ
|
Genitive |
दरत्पुरस्य
daratpurasya
|
दरत्पुरयोः
daratpurayoḥ
|
दरत्पुराणाम्
daratpurāṇām
|
Locative |
दरत्पुरे
daratpure
|
दरत्पुरयोः
daratpurayoḥ
|
दरत्पुरेषु
daratpureṣu
|