| Singular | Dual | Plural |
Nominativo |
दरत्पुरम्
daratpuram
|
दरत्पुरे
daratpure
|
दरत्पुराणि
daratpurāṇi
|
Vocativo |
दरत्पुर
daratpura
|
दरत्पुरे
daratpure
|
दरत्पुराणि
daratpurāṇi
|
Acusativo |
दरत्पुरम्
daratpuram
|
दरत्पुरे
daratpure
|
दरत्पुराणि
daratpurāṇi
|
Instrumental |
दरत्पुरेण
daratpureṇa
|
दरत्पुराभ्याम्
daratpurābhyām
|
दरत्पुरैः
daratpuraiḥ
|
Dativo |
दरत्पुराय
daratpurāya
|
दरत्पुराभ्याम्
daratpurābhyām
|
दरत्पुरेभ्यः
daratpurebhyaḥ
|
Ablativo |
दरत्पुरात्
daratpurāt
|
दरत्पुराभ्याम्
daratpurābhyām
|
दरत्पुरेभ्यः
daratpurebhyaḥ
|
Genitivo |
दरत्पुरस्य
daratpurasya
|
दरत्पुरयोः
daratpurayoḥ
|
दरत्पुराणाम्
daratpurāṇām
|
Locativo |
दरत्पुरे
daratpure
|
दरत्पुरयोः
daratpurayoḥ
|
दरत्पुरेषु
daratpureṣu
|